B 390-27 Bālagrahastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 390/27
Title: Bālagrahastava
Dimensions: 24 x 9.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1958
Acc No.: NAK 4/2664
Remarks:


Reel No. B 390-27 Inventory No.: 6030

Title Bālagrahastava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x.9.5 cm

Folios 13

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. gra. and in the lower right-hand margin under the word śrīguruḥ

Scribe Dharmarāja Śarmā

Date of Copying SAM 1958

Place of Deposit NAK

Accession No. 4/2664

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha bālagrahaharaṇavidhiḥ ||

tac ca || janmotsavadināt pūrvasmin dine sāyaṃkāle tathā janmotsavadine sāyaṃkāle karttavyam || evaṃ dvādaśavarṣaparyantaṃ kuryyāt ||

atha prayogaḥ || gaṃgobhayataṭamṛ⟨r⟩ttikām ānīya || tayā mṛ⟨r⟩ttikayā pretamukhīdevīmūrttiṃ nirmāya || pītavastreṇa veṣṭayitvā || patrāvallyopari saṃsthāpya || pūjām ārabhet || (fol. 1v1–4)

End

bhūrloke ca bhuvarloke svarloke yāś ca mātaraḥ ||

adhś corddhvaṃ ca tiryak ca krīḍantyo nantamūrttayaḥ || 54 ||

prasannā yogasaṃpannā divyaiśvaryasamanvitā(!) ||

svacchaṃdapadasaṃbhūtair bhairavaiḥ parivāritāḥ || 55 ||

rakṣantu bālakaṃ prītyā śāntiṃ kurvantu cetasā ||

divyaṃ stotram idaṃ puṇyaṃ bālarakṣādhikāra[ka]ṃ || 56 ||

japet santānarakṣārthaṃ bāladrohopaśāntidaṃ || 57 || (fol. 13v3–7)

Colophon

iti śrīprayogasāre bālagrahastavaḥ samāptaḥ

saṃ 1958 jyṣṭha sudi 8 roja 7 dharmarājaśarmaṇaḥ (fol. 13v7)

Microfilm Details

Reel No. B 390/27

Date of Filming 06-02-1973

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-05-2009

Bibliography