B 390-27 Bālagrahastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 390/27
Title: Bālagrahastava
Dimensions: 24 x 9.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1958
Acc No.: NAK 4/2664
Remarks:
Reel No. B 390-27 Inventory No.: 6030
Title Bālagrahastava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x.9.5 cm
Folios 13
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. gra. and in the lower right-hand margin under the word śrīguruḥ
Scribe Dharmarāja Śarmā
Date of Copying SAM 1958
Place of Deposit NAK
Accession No. 4/2664
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || atha bālagrahaharaṇavidhiḥ ||
tac ca || janmotsavadināt pūrvasmin dine sāyaṃkāle tathā janmotsavadine sāyaṃkāle karttavyam || evaṃ dvādaśavarṣaparyantaṃ kuryyāt ||
atha prayogaḥ || gaṃgobhayataṭamṛ⟨r⟩ttikām ānīya || tayā mṛ⟨r⟩ttikayā pretamukhīdevīmūrttiṃ nirmāya || pītavastreṇa veṣṭayitvā || patrāvallyopari saṃsthāpya || pūjām ārabhet || (fol. 1v1–4)
End
bhūrloke ca bhuvarloke svarloke yāś ca mātaraḥ ||
adhś corddhvaṃ ca tiryak ca krīḍantyo nantamūrttayaḥ || 54 ||
prasannā yogasaṃpannā divyaiśvaryasamanvitā(!) ||
svacchaṃdapadasaṃbhūtair bhairavaiḥ parivāritāḥ || 55 ||
rakṣantu bālakaṃ prītyā śāntiṃ kurvantu cetasā ||
divyaṃ stotram idaṃ puṇyaṃ bālarakṣādhikāra[ka]ṃ || 56 ||
japet santānarakṣārthaṃ bāladrohopaśāntidaṃ || 57 || (fol. 13v3–7)
Colophon
iti śrīprayogasāre bālagrahastavaḥ samāptaḥ
saṃ 1958 jyṣṭha sudi 8 roja 7 dharmarājaśarmaṇaḥ (fol. 13v7)
Microfilm Details
Reel No. B 390/27
Date of Filming 06-02-1973
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-05-2009
Bibliography